International Journal For Multidisciplinary Research

E-ISSN: 2582-2160     Impact Factor: 9.24

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 6 Issue 4 July-August 2024 Submit your research before last 3 days of August to publish your research paper in the issue of July-August.

शाकुन्तले मनसो दर्शनं वैपरीत्यञ्च

Author(s) Sajan Guha
Country India
Abstract मनुष्यस्य मनो द्विविधम्। प्रथमं बाह्येन अनुशासितं, द्वितीयन्तु बाह्यजगतः शासकरूपम्। बाह्येन कस्यापि मनो विचलितं भवति कस्यापि वा न। एकस्य मनः शक्तियुक्तं दृढतासम्पन्नञ्च। अन्यच्च तद्विपरीतम्। मनसोऽवबोधनार्थं मनुष्यचरित्रस्य ज्ञानार्जनमत्यावश्यकम्। मनसा सह चरित्रस्य सम्बन्धं घनिष्ठमेव वर्तते। चिन्तनेषु वैपरीत्यं मनसो वैशिष्ट्यमेकम्। चिन्ता रुच्यनुयायिनी वर्तते। चरित्रस्य भिन्नत्वे रुचयोऽपि भिन्नाः। रुचिनां प्रतिफलनं चरित्रे वर्तते। मनसो वैपरीत्यं दर्शनञ्चापि चरित्रैः प्रतिफलितं भवति। कालिदासः स्वकीये चरित्रप्रधाने अभिज्ञानशकुन्तलनाटके मनसः एतादृशं माहात्म्यं प्रणिनाय।
Keywords मनःदर्शनम्, दुष्यन्तः, शकुन्तला, मनसो वैपरीत्यम्
Field Arts
Published In Volume 6, Issue 1, January-February 2024
Published On 2024-01-06
Cite This शाकुन्तले मनसो दर्शनं वैपरीत्यञ्च - Sajan Guha - IJFMR Volume 6, Issue 1, January-February 2024. DOI 10.36948/ijfmr.2024.v06i01.11699
DOI https://doi.org/10.36948/ijfmr.2024.v06i01.11699
Short DOI https://doi.org/gtdr6t

Share this