International Journal For Multidisciplinary Research

E-ISSN: 2582-2160     Impact Factor: 9.24

A Widely Indexed Open Access Peer Reviewed Multidisciplinary Bi-monthly Scholarly International Journal

Call for Paper Volume 6 Issue 4 July-August 2024 Submit your research before last 3 days of August to publish your research paper in the issue of July-August.

मैथिलीभाषायां पाणिनिधातुपाठस्य प्रभावः

Author(s) ऋद्धि नाथ झाः
Country India
Abstract सम्पूर्णे विश्वे याः भाषाः सन्ति तासु सर्वासु भाषासु संस्कृतभाषा एव प्रथमा विद्यते।( ) मुख्यत इदानीं भारतस्य साहित्यिकी, सांस्कृतिकी, धार्मिकी, आध्यात्मिकी, राजनैतिकी ऐतिहासिकीप्रभृतयः जीवनव्यवस्थापि अनया भाषयैव प्राप्यते। ग्रीक्-लैटिन-जर्मनादीनां विविधानां भारोपीय भाषाणामियं जननीत्वेनाङ्गीक्रियते। अस्याः मूलं वेद:, यस्य च प्रधानाङ्गत्वात् पाणिनीयं व्याकरणं मुखस्थानीयम्।( ) भारते याः प्रान्तीय भाषाः तासु बाहुल्येन संस्कृतशब्दाः प्राप्यन्ते। एषा ह्यनादिकालात् प्रवर्त्तमाना वर्त्तते।
समये-समये अस्याः स्वरूपे वैविध्यं समागतम्, यथा- वैदिकं संस्कृतं लौकिकं संस्कृतञ्च। लौकिकं वैदिकात् किञ्चिद् भिन्नं भवति। तत्र सर्वप्रथमं लौकिकानां प्रयोगः भाषाविशेषार्थे रामायणे दृष्टिगोचरो भवति।( ) यदा अस्याः भाषायाः प्रयोगे न्यूनत्वं समागतं तदा पालि-प्राकृतापभ्रंशादयो व्यावहारिकी भाषा जाता। प्राकृताद् भेदप्रदर्शनाय संस्कृतस्य प्रयोगः भाषायै कृतः।
Keywords -
Field Sociology > Linguistic / Literature
Published In Volume 5, Issue 2, March-April 2023
Published On 2023-03-19
Cite This मैथिलीभाषायां पाणिनिधातुपाठस्य प्रभावः - ऋद्धि नाथ झाः - IJFMR Volume 5, Issue 2, March-April 2023. DOI 10.36948/ijfmr.2023.v05i02.1922
DOI https://doi.org/10.36948/ijfmr.2023.v05i02.1922
Short DOI https://doi.org/gr2kpd

Share this